
raghav - yagna lyrics
Loading...
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः
न चैव न भविष्याम: सर्वे वयमत: परम्
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति
नायं लोकोऽस्ति न परो न सुखं संशयात्मन
Random Lyrics
- liqht - mud mundi lyrics
- kara - love letter lyrics
- xofilo - ice cream lyrics
- kontras - chemikalieë lyrics
- r3 رع - raheb bozi | راهب بوذي lyrics
- gabby parafina - hundred lyrics
- rico blvck - popular loner lyrics
- evil kenevil - light up the sky lyrics
- hana cẩm tiên - yêu đừng có nhây lyrics
- the storm (rock) - fight for the right lyrics